B 103-10 Kriyāsaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 103/10
Title: Kriyāsaṅgraha
Dimensions: 32 x 7.5 cm x 321 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/5
Remarks:
Reel No. B 103-10 Inventory No. 35496
Title Kriyāsaṅgraha
Author Kuladatta
Subject Bauddha Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; partially damaged on the sides but the text is intact
Size 32 x 7.5 cm
Folios 221; the available folios are 1–9, 12–68, 70–71, 79–209 and 300–321
Lines per Folio 5–6
Foliation figures in the right margin on the verso
marginal title kriyā saṃ is written in some folios on the left-hand margin on the verso
Scribe Vajrācārya Dhanasāgara
Date of Copying SAM (NS) 719
Place of Deposit NAK
Accession No. 4/5
Manuscript Features
Newari mixed in the colophon.
Handwriting is changed in many places.
There are stamps of Bhīma Samsera (dated 1986) on the recto of right margins of fols. 3, 5, 10, 19, 26, 41, 48, 63, 81, 95, 110, 128, 154, 191, 303 and on the middle of first cover-leaf and 321v.
There is a stamp of Vīra Pustakālaya on the first blank page.
Excerpts
Beginning
❖ oṃ namaḥ śrīvajrasattvāyaḥ (!) ||
mahāgamāt samāmnāyāt sacchiṣyāddhyeṣaṇāvaśāt |
vajrasattvajagannāthaṃ natveyaṃ kriyate mayā ||
sevādibhūśodhana traparigrahau (!)
pādasya saṃsthāpanadārukarmaṇī (!) | (fol. 1v)
End
nirīkṣya tantranikhilaṃ mayeya (!) saṃgṛhyate cārutarā viśuddhā |
nāpūrvvaśabdena suśobhanena, tathāpi santaḥ sudhiyaḥ kṣamadhva (!) ||
sāraṃ saralam anarghaṃ śrīkuladattena yojitaṃ grantham |
yajamānamanoharaṇaṃ nikhilācāryasya paramam ābharaṇam ||
pañjaṭham (!) vidhāya vidhinā yad avāpi śubharm (!) mayā |
vajrasatvostu loko ʼyaṃ, tenābandhamayo varaḥ || ❖ ||
iti mahāpaṇḍita niḥsaṃṇgāṃcāryyaḥ(!) śrīkuladattaviracitā kriyāsaṃgrahanāmapañjikā aṣṭamaṃ prakaraṇaṃ samāptā (!) || ||
ye dharmmāhetuprabhāvāhetunteṣāntathāgato hyavadata |
teṣāñ ca yo nirodha evamvādī mahāśramaṇaḥ || (fol. 321r)
Colophon
dharmmakṛtimahā⁅vihā⁆rayā śrī śrī śrīvajrācāryya dhanasāgaranā..na svahasta pustaka liṣitaṃ mayā saṃvat 719 || āṣāḍhamāse śukra dvāsyā ti budhavāra thva kunhu saṃpūrṇṇa juro || pitā bodhananaṃda.. jyeṣṭhabhrātrā dhanasuṃdharaḥ kanyastrabhrātrā dhanāsāgara thūriyāmanasaṃ..bhārṣajūyāva dharmmacīta utapatijuyāḥ bhagavānayā nāmakāsyaṃ kriyāsaṃgrahapustakaṃ saṃpūrṇṇa juro || bhaṃ ta 917 || śubhaḥ || nepālavarṣa munisomaratna āṣāḍhamāse dhavale harau ca || tithau budhavāsarake likhatte (!) dvananandanāmopavidhṛk kriyocchaṃ || || (fol. 321r–321v)
Microfilm Details
Reel No. B 103/10
Exposures 222
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 35v–36r
Catalogued by RT
Date 28-08-2003
Bibliography